bhairav kavach Things To Know Before You Buy

Wiki Article

पातु शाकिनिकापुत्रः सैन्यं मे कालभैरवः ।



भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे । आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ।।

ಉದ್ಯದ್ಭಾಸ್ಕರಸನ್ನಿಭಂ ತ್ರಿನಯನಂ ರಕ್ತಾಂಗರಾಗಸ್ರಜಂ

ॐ ह्रीं बाहुयुग्मं सदा पातु भैरवो मम केवलम् ।

सत्यं सत्यं पुनः सत्यं सत्यमेव bhairav kavach न संशयः ॥ २॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः । 



೧೦

आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥ ८॥



मन्त्रग्रहणमात्रेण भवेत सत्यं महाकविः ।

न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page